B 91-11 Saptaviṃśatikā prajñāpāramitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 91/11
Title: Saptaviṃśatikā prajñāpāramitā
Dimensions: 32 x 12 cm x 32 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 1/1623
Remarks:
Reel No. B 91-11 Inventory No. 62036
Title Āryasaptaśatikāprajñāpāramitā
Remarks In the Preliminary Title List the title was given as Saptaviṃśatikāprajñāpāramitā.
Subject Bauddha Sūtra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.0 cm
Folios 32
Lines per Folio 8
Foliation figure on the verso, in the upper left-hand marign under the abbreviation sa. pra. or sa. pta and in the lower right-hand margin under the word guru
Place of Deposit NAK
Accession No. 1/1623
Manuscript Features
Excerpts
Beginning
oṁ namo bhagavatyai āryyaprajñāpāramitāyai ||
evam mayā śrutam ekasmin samaya(!) bhagavān śrāvastyāṃ viharati sma || jetavane ʼnāthapiṇḍasyārāme mahatābhikṣusaṃghena sārddha(!) paripūrṇenārhabhikṣusahasreṇa bodhisattvānāṃ ca mahāsattvānāṃ mahāsannāhasannaddhānāṃ paripūrṇair daśabhir bodhisattvaśatasahasraiḥ sārddhaṃ sarver(!) avinivarttanīyair anuttarāyāḥ samyaksaṃbodheḥ || tad yathā || mañjuśrī(!)yā cakramālabhūtena maitreyeṇa ca asaṃgapratibhānena ca || (fol. 1v1–4)
End
†athāhi tena kaṃci vvarmmadeśayiṣpantinavikalpayiṣpanti† || tat kasmād hetoḥ paramārthato nutpannatvāt(!) mañjuśrīḥ sarvvadharmmāṇāṃ || ||
idam avocad bhagavān āttamanā mañjuśrīś ca kurmarabhūtas te ca mahābodhisattvās te ca mahāśrāvakāḥ sā ca sarvvāvatīparṣa(!) sa devamānuṣāsuragaruḍagandharvva(!)ś ca loko bhagava⟨ta⟩to bhāṣitam abhyanandann iti || || (fol. 32v1–3)
Colophon
āryyasaptaśatikāprajñāpāramitā parisamāptā || || śubham || (fol. 32v3–4)
Microfilm Details
Reel No. B 0091/11
Date of Filming none
Exposures 34
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 13-11-2008
Bibliography