B 91-11 Saptaviṃśatikā prajñāpāramitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 91/11
Title: Saptaviṃśatikā prajñāpāramitā
Dimensions: 32 x 12 cm x 32 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 1/1623
Remarks:


Reel No. B 91-11 Inventory No. 62036

Title Āryasaptaśatikāprajñāpāramitā

Remarks In the Preliminary Title List the title was given as Saptaviṃśatikāprajñāpāramitā.

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.0 cm

Folios 32

Lines per Folio 8

Foliation figure on the verso, in the upper left-hand marign under the abbreviation sa. pra. or sa. pta and in the lower right-hand margin under the word guru

Place of Deposit NAK

Accession No. 1/1623

Manuscript Features

Excerpts

Beginning

oṁ namo bhagavatyai āryyaprajñāpāramitāyai ||

evam mayā śrutam ekasmin samaya(!) bhagavān śrāvastyāṃ viharati sma || jetavane ʼnāthapiṇḍasyārāme mahatābhikṣusaṃghena sārddha(!) paripūrṇenārhabhikṣusahasreṇa bodhisattvānāṃ ca mahāsattvānāṃ mahāsannāhasannaddhānāṃ paripūrṇair daśabhir bodhisattvaśatasahasraiḥ sārddhaṃ sarver(!) avinivarttanīyair anuttarāyāḥ samyaksaṃbodheḥ || tad yathā || mañjuśrī(!)yā cakramālabhūtena maitreyeṇa ca asaṃgapratibhānena ca || (fol. 1v1–4)

End

†athāhi tena kaṃci vvarmmadeśayiṣpantinavikalpayiṣpanti† || tat kasmād hetoḥ paramārthato nutpannatvāt(!) mañjuśrīḥ sarvvadharmmāṇāṃ ||     ||

idam avocad bhagavān āttamanā mañjuśrīś ca kurmarabhūtas te ca mahābodhisattvās te ca mahāśrāvakāḥ sā ca sarvvāvatīparṣa(!) sa devamānuṣāsuragaruḍagandharvva(!)ś ca loko bhagava⟨ta⟩to bhāṣitam abhyanandann iti ||     || (fol. 32v1–3)

Colophon

āryyasaptaśatikāprajñāpāramitā parisamāptā ||     || śubham || (fol. 32v3–4)

Microfilm Details

Reel No. B 0091/11

Date of Filming none

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-11-2008

Bibliography